कृदन्तरूपाणि - अति + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिच्छन्दनम्
अनीयर्
अतिच्छन्दनीयः - अतिच्छन्दनीया
ण्वुल्
अतिच्छन्दकः - अतिच्छन्दिका
तुमुँन्
अतिच्छन्दयितुम् / अतिच्छन्दितुम्
तव्य
अतिच्छन्दयितव्यः / अतिच्छन्दितव्यः - अतिच्छन्दयितव्या / अतिच्छन्दितव्या
तृच्
अतिच्छन्दयिता / अतिच्छन्दिता - अतिच्छन्दयित्री / अतिच्छन्दित्री
ल्यप्
अतिच्छन्द्य
क्तवतुँ
अतिच्छन्दितवान् - अतिच्छन्दितवती
क्त
अतिच्छन्दितः - अतिच्छन्दिता
शतृँ
अतिच्छन्दयन् / अतिच्छन्दन् - अतिच्छन्दयन्ती / अतिच्छन्दन्ती
शानच्
अतिच्छन्दयमानः / अतिच्छन्दमानः - अतिच्छन्दयमाना / अतिच्छन्दमाना
यत्
अतिच्छन्द्यः - अतिच्छन्द्या
ण्यत्
अतिच्छन्द्यः - अतिच्छन्द्या
अच्
अतिच्छन्दः - अतिच्छन्दा
घञ्
अतिच्छन्दः
अतिच्छन्दा
युच्
अतिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः