कृदन्तरूपाणि - अनु + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुच्छन्दनम्
अनीयर्
अनुच्छन्दनीयः - अनुच्छन्दनीया
ण्वुल्
अनुच्छन्दकः - अनुच्छन्दिका
तुमुँन्
अनुच्छन्दयितुम् / अनुच्छन्दितुम्
तव्य
अनुच्छन्दयितव्यः / अनुच्छन्दितव्यः - अनुच्छन्दयितव्या / अनुच्छन्दितव्या
तृच्
अनुच्छन्दयिता / अनुच्छन्दिता - अनुच्छन्दयित्री / अनुच्छन्दित्री
ल्यप्
अनुच्छन्द्य
क्तवतुँ
अनुच्छन्दितवान् - अनुच्छन्दितवती
क्त
अनुच्छन्दितः - अनुच्छन्दिता
शतृँ
अनुच्छन्दयन् / अनुच्छन्दन् - अनुच्छन्दयन्ती / अनुच्छन्दन्ती
शानच्
अनुच्छन्दयमानः / अनुच्छन्दमानः - अनुच्छन्दयमाना / अनुच्छन्दमाना
यत्
अनुच्छन्द्यः - अनुच्छन्द्या
ण्यत्
अनुच्छन्द्यः - अनुच्छन्द्या
अच्
अनुच्छन्दः - अनुच्छन्दा
घञ्
अनुच्छन्दः
अनुच्छन्दा
युच्
अनुच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः