कृदन्तरूपाणि - अधि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिच्छन्दनम्
अनीयर्
अधिच्छन्दनीयः - अधिच्छन्दनीया
ण्वुल्
अधिच्छन्दकः - अधिच्छन्दिका
तुमुँन्
अधिच्छन्दयितुम् / अधिच्छन्दितुम्
तव्य
अधिच्छन्दयितव्यः / अधिच्छन्दितव्यः - अधिच्छन्दयितव्या / अधिच्छन्दितव्या
तृच्
अधिच्छन्दयिता / अधिच्छन्दिता - अधिच्छन्दयित्री / अधिच्छन्दित्री
ल्यप्
अधिच्छन्द्य
क्तवतुँ
अधिच्छन्दितवान् - अधिच्छन्दितवती
क्त
अधिच्छन्दितः - अधिच्छन्दिता
शतृँ
अधिच्छन्दयन् / अधिच्छन्दन् - अधिच्छन्दयन्ती / अधिच्छन्दन्ती
शानच्
अधिच्छन्दयमानः / अधिच्छन्दमानः - अधिच्छन्दयमाना / अधिच्छन्दमाना
यत्
अधिच्छन्द्यः - अधिच्छन्द्या
ण्यत्
अधिच्छन्द्यः - अधिच्छन्द्या
अच्
अधिच्छन्दः - अधिच्छन्दा
घञ्
अधिच्छन्दः
अधिच्छन्दा
युच्
अधिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः