कृदन्तरूपाणि - अभि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिच्छन्दनम्
अनीयर्
अभिच्छन्दनीयः - अभिच्छन्दनीया
ण्वुल्
अभिच्छन्दकः - अभिच्छन्दिका
तुमुँन्
अभिच्छन्दयितुम् / अभिच्छन्दितुम्
तव्य
अभिच्छन्दयितव्यः / अभिच्छन्दितव्यः - अभिच्छन्दयितव्या / अभिच्छन्दितव्या
तृच्
अभिच्छन्दयिता / अभिच्छन्दिता - अभिच्छन्दयित्री / अभिच्छन्दित्री
ल्यप्
अभिच्छन्द्य
क्तवतुँ
अभिच्छन्दितवान् - अभिच्छन्दितवती
क्त
अभिच्छन्दितः - अभिच्छन्दिता
शतृँ
अभिच्छन्दयन् / अभिच्छन्दन् - अभिच्छन्दयन्ती / अभिच्छन्दन्ती
शानच्
अभिच्छन्दयमानः / अभिच्छन्दमानः - अभिच्छन्दयमाना / अभिच्छन्दमाना
यत्
अभिच्छन्द्यः - अभिच्छन्द्या
ण्यत्
अभिच्छन्द्यः - अभिच्छन्द्या
अच्
अभिच्छन्दः - अभिच्छन्दा
घञ्
अभिच्छन्दः
अभिच्छन्दा
युच्
अभिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः