कृदन्तरूपाणि - नि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निच्छन्दनम्
अनीयर्
निच्छन्दनीयः - निच्छन्दनीया
ण्वुल्
निच्छन्दकः - निच्छन्दिका
तुमुँन्
निच्छन्दयितुम् / निच्छन्दितुम्
तव्य
निच्छन्दयितव्यः / निच्छन्दितव्यः - निच्छन्दयितव्या / निच्छन्दितव्या
तृच्
निच्छन्दयिता / निच्छन्दिता - निच्छन्दयित्री / निच्छन्दित्री
ल्यप्
निच्छन्द्य
क्तवतुँ
निच्छन्दितवान् - निच्छन्दितवती
क्त
निच्छन्दितः - निच्छन्दिता
शतृँ
निच्छन्दयन् / निच्छन्दन् - निच्छन्दयन्ती / निच्छन्दन्ती
शानच्
निच्छन्दयमानः / निच्छन्दमानः - निच्छन्दयमाना / निच्छन्दमाना
यत्
निच्छन्द्यः - निच्छन्द्या
ण्यत्
निच्छन्द्यः - निच्छन्द्या
अच्
निच्छन्दः - निच्छन्दा
घञ्
निच्छन्दः
निच्छन्दा
युच्
निच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः