कृदन्तरूपाणि - प्रति + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिच्छन्दनम्
अनीयर्
प्रतिच्छन्दनीयः - प्रतिच्छन्दनीया
ण्वुल्
प्रतिच्छन्दकः - प्रतिच्छन्दिका
तुमुँन्
प्रतिच्छन्दयितुम् / प्रतिच्छन्दितुम्
तव्य
प्रतिच्छन्दयितव्यः / प्रतिच्छन्दितव्यः - प्रतिच्छन्दयितव्या / प्रतिच्छन्दितव्या
तृच्
प्रतिच्छन्दयिता / प्रतिच्छन्दिता - प्रतिच्छन्दयित्री / प्रतिच्छन्दित्री
ल्यप्
प्रतिच्छन्द्य
क्तवतुँ
प्रतिच्छन्दितवान् - प्रतिच्छन्दितवती
क्त
प्रतिच्छन्दितः - प्रतिच्छन्दिता
शतृँ
प्रतिच्छन्दयन् / प्रतिच्छन्दन् - प्रतिच्छन्दयन्ती / प्रतिच्छन्दन्ती
शानच्
प्रतिच्छन्दयमानः / प्रतिच्छन्दमानः - प्रतिच्छन्दयमाना / प्रतिच्छन्दमाना
यत्
प्रतिच्छन्द्यः - प्रतिच्छन्द्या
ण्यत्
प्रतिच्छन्द्यः - प्रतिच्छन्द्या
अच्
प्रतिच्छन्दः - प्रतिच्छन्दा
घञ्
प्रतिच्छन्दः
प्रतिच्छन्दा
युच्
प्रतिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः