कृदन्तरूपाणि - अपि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिच्छन्दनम्
अनीयर्
अपिच्छन्दनीयः - अपिच्छन्दनीया
ण्वुल्
अपिच्छन्दकः - अपिच्छन्दिका
तुमुँन्
अपिच्छन्दयितुम् / अपिच्छन्दितुम्
तव्य
अपिच्छन्दयितव्यः / अपिच्छन्दितव्यः - अपिच्छन्दयितव्या / अपिच्छन्दितव्या
तृच्
अपिच्छन्दयिता / अपिच्छन्दिता - अपिच्छन्दयित्री / अपिच्छन्दित्री
ल्यप्
अपिच्छन्द्य
क्तवतुँ
अपिच्छन्दितवान् - अपिच्छन्दितवती
क्त
अपिच्छन्दितः - अपिच्छन्दिता
शतृँ
अपिच्छन्दयन् / अपिच्छन्दन् - अपिच्छन्दयन्ती / अपिच्छन्दन्ती
शानच्
अपिच्छन्दयमानः / अपिच्छन्दमानः - अपिच्छन्दयमाना / अपिच्छन्दमाना
यत्
अपिच्छन्द्यः - अपिच्छन्द्या
ण्यत्
अपिच्छन्द्यः - अपिच्छन्द्या
अच्
अपिच्छन्दः - अपिच्छन्दा
घञ्
अपिच्छन्दः
अपिच्छन्दा
युच्
अपिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः