कृदन्तरूपाणि - निस् + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्छन्दनम्
अनीयर्
निश्छन्दनीयः - निश्छन्दनीया
ण्वुल्
निश्छन्दकः - निश्छन्दिका
तुमुँन्
निश्छन्दयितुम् / निश्छन्दितुम्
तव्य
निश्छन्दयितव्यः / निश्छन्दितव्यः - निश्छन्दयितव्या / निश्छन्दितव्या
तृच्
निश्छन्दयिता / निश्छन्दिता - निश्छन्दयित्री / निश्छन्दित्री
ल्यप्
निश्छन्द्य
क्तवतुँ
निश्छन्दितवान् - निश्छन्दितवती
क्त
निश्छन्दितः - निश्छन्दिता
शतृँ
निश्छन्दयन् / निश्छन्दन् - निश्छन्दयन्ती / निश्छन्दन्ती
शानच्
निश्छन्दयमानः / निश्छन्दमानः - निश्छन्दयमाना / निश्छन्दमाना
यत्
निश्छन्द्यः - निश्छन्द्या
ण्यत्
निश्छन्द्यः - निश्छन्द्या
अच्
निश्छन्दः - निश्छन्दा
घञ्
निश्छन्दः
निश्छन्दा
युच्
निश्छन्दना


सनादि प्रत्ययाः

उपसर्गाः