कृदन्तरूपाणि - दुर् + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्छन्दनम्
अनीयर्
दुश्छन्दनीयः - दुश्छन्दनीया
ण्वुल्
दुश्छन्दकः - दुश्छन्दिका
तुमुँन्
दुश्छन्दयितुम् / दुश्छन्दितुम्
तव्य
दुश्छन्दयितव्यः / दुश्छन्दितव्यः - दुश्छन्दयितव्या / दुश्छन्दितव्या
तृच्
दुश्छन्दयिता / दुश्छन्दिता - दुश्छन्दयित्री / दुश्छन्दित्री
ल्यप्
दुश्छन्द्य
क्तवतुँ
दुश्छन्दितवान् - दुश्छन्दितवती
क्त
दुश्छन्दितः - दुश्छन्दिता
शतृँ
दुश्छन्दयन् / दुश्छन्दन् - दुश्छन्दयन्ती / दुश्छन्दन्ती
शानच्
दुश्छन्दयमानः / दुश्छन्दमानः - दुश्छन्दयमाना / दुश्छन्दमाना
यत्
दुश्छन्द्यः - दुश्छन्द्या
ण्यत्
दुश्छन्द्यः - दुश्छन्द्या
अच्
दुश्छन्दः - दुश्छन्दा
घञ्
दुश्छन्दः
दुश्छन्दा
युच्
दुश्छन्दना


सनादि प्रत्ययाः

उपसर्गाः