कृदन्तरूपाणि - उत् + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छन्दनम्
अनीयर्
उच्छन्दनीयः - उच्छन्दनीया
ण्वुल्
उच्छन्दकः - उच्छन्दिका
तुमुँन्
उच्छन्दयितुम् / उच्छन्दितुम्
तव्य
उच्छन्दयितव्यः / उच्छन्दितव्यः - उच्छन्दयितव्या / उच्छन्दितव्या
तृच्
उच्छन्दयिता / उच्छन्दिता - उच्छन्दयित्री / उच्छन्दित्री
ल्यप्
उच्छन्द्य
क्तवतुँ
उच्छन्दितवान् - उच्छन्दितवती
क्त
उच्छन्दितः - उच्छन्दिता
शतृँ
उच्छन्दयन् / उच्छन्दन् - उच्छन्दयन्ती / उच्छन्दन्ती
शानच्
उच्छन्दयमानः / उच्छन्दमानः - उच्छन्दयमाना / उच्छन्दमाना
यत्
उच्छन्द्यः - उच्छन्द्या
ण्यत्
उच्छन्द्यः - उच्छन्द्या
अच्
उच्छन्दः - उच्छन्दा
घञ्
उच्छन्दः
उच्छन्दा
युच्
उच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः