कृदन्तरूपाणि - उप + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपच्छन्दनम्
अनीयर्
उपच्छन्दनीयः - उपच्छन्दनीया
ण्वुल्
उपच्छन्दकः - उपच्छन्दिका
तुमुँन्
उपच्छन्दयितुम् / उपच्छन्दितुम्
तव्य
उपच्छन्दयितव्यः / उपच्छन्दितव्यः - उपच्छन्दयितव्या / उपच्छन्दितव्या
तृच्
उपच्छन्दयिता / उपच्छन्दिता - उपच्छन्दयित्री / उपच्छन्दित्री
ल्यप्
उपच्छन्द्य
क्तवतुँ
उपच्छन्दितवान् - उपच्छन्दितवती
क्त
उपच्छन्दितः - उपच्छन्दिता
शतृँ
उपच्छन्दयन् / उपच्छन्दन् - उपच्छन्दयन्ती / उपच्छन्दन्ती
शानच्
उपच्छन्दयमानः / उपच्छन्दमानः - उपच्छन्दयमाना / उपच्छन्दमाना
यत्
उपच्छन्द्यः - उपच्छन्द्या
ण्यत्
उपच्छन्द्यः - उपच्छन्द्या
अच्
उपच्छन्दः - उपच्छन्दा
घञ्
उपच्छन्दः
उपच्छन्दा
युच्
उपच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः