कृदन्तरूपाणि - परा + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराच्छन्दनम् / पराछन्दनम्
अनीयर्
पराच्छन्दनीयः / पराछन्दनीयः - पराच्छन्दनीया / पराछन्दनीया
ण्वुल्
पराच्छन्दकः / पराछन्दकः - पराच्छन्दिका / पराछन्दिका
तुमुँन्
पराच्छन्दयितुम् / पराछन्दयितुम् / पराच्छन्दितुम् / पराछन्दितुम्
तव्य
पराच्छन्दयितव्यः / पराछन्दयितव्यः / पराच्छन्दितव्यः / पराछन्दितव्यः - पराच्छन्दयितव्या / पराछन्दयितव्या / पराच्छन्दितव्या / पराछन्दितव्या
तृच्
पराच्छन्दयिता / पराछन्दयिता / पराच्छन्दिता / पराछन्दिता - पराच्छन्दयित्री / पराछन्दयित्री / पराच्छन्दित्री / पराछन्दित्री
ल्यप्
पराच्छन्द्य / पराछन्द्य
क्तवतुँ
पराच्छन्दितवान् / पराछन्दितवान् - पराच्छन्दितवती / पराछन्दितवती
क्त
पराच्छन्दितः / पराछन्दितः - पराच्छन्दिता / पराछन्दिता
शतृँ
पराच्छन्दयन् / पराछन्दयन् / पराच्छन्दन् / पराछन्दन् - पराच्छन्दयन्ती / पराछन्दयन्ती / पराच्छन्दन्ती / पराछन्दन्ती
शानच्
पराच्छन्दयमानः / पराछन्दयमानः / पराच्छन्दमानः / पराछन्दमानः - पराच्छन्दयमाना / पराछन्दयमाना / पराच्छन्दमाना / पराछन्दमाना
यत्
पराच्छन्द्यः / पराछन्द्यः - पराच्छन्द्या / पराछन्द्या
ण्यत्
पराच्छन्द्यः / पराछन्द्यः - पराच्छन्द्या / पराछन्द्या
अच्
पराच्छन्दः / पराछन्दः - पराच्छन्दा - पराछन्दा
घञ्
पराच्छन्दः / पराछन्दः
पराच्छन्दा / पराछन्दा
युच्
पराच्छन्दना / पराछन्दना


सनादि प्रत्ययाः

उपसर्गाः