कृदन्तरूपाणि - अप + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपच्छन्दनम्
अनीयर्
अपच्छन्दनीयः - अपच्छन्दनीया
ण्वुल्
अपच्छन्दकः - अपच्छन्दिका
तुमुँन्
अपच्छन्दयितुम् / अपच्छन्दितुम्
तव्य
अपच्छन्दयितव्यः / अपच्छन्दितव्यः - अपच्छन्दयितव्या / अपच्छन्दितव्या
तृच्
अपच्छन्दयिता / अपच्छन्दिता - अपच्छन्दयित्री / अपच्छन्दित्री
ल्यप्
अपच्छन्द्य
क्तवतुँ
अपच्छन्दितवान् - अपच्छन्दितवती
क्त
अपच्छन्दितः - अपच्छन्दिता
शतृँ
अपच्छन्दयन् / अपच्छन्दन् - अपच्छन्दयन्ती / अपच्छन्दन्ती
शानच्
अपच्छन्दयमानः / अपच्छन्दमानः - अपच्छन्दयमाना / अपच्छन्दमाना
यत्
अपच्छन्द्यः - अपच्छन्द्या
ण्यत्
अपच्छन्द्यः - अपच्छन्द्या
अच्
अपच्छन्दः - अपच्छन्दा
घञ्
अपच्छन्दः
अपच्छन्दा
युच्
अपच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः