कृदन्तरूपाणि - वि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विच्छन्दनम्
अनीयर्
विच्छन्दनीयः - विच्छन्दनीया
ण्वुल्
विच्छन्दकः - विच्छन्दिका
तुमुँन्
विच्छन्दयितुम् / विच्छन्दितुम्
तव्य
विच्छन्दयितव्यः / विच्छन्दितव्यः - विच्छन्दयितव्या / विच्छन्दितव्या
तृच्
विच्छन्दयिता / विच्छन्दिता - विच्छन्दयित्री / विच्छन्दित्री
ल्यप्
विच्छन्द्य
क्तवतुँ
विच्छन्दितवान् - विच्छन्दितवती
क्त
विच्छन्दितः - विच्छन्दिता
शतृँ
विच्छन्दयन् / विच्छन्दन् - विच्छन्दयन्ती / विच्छन्दन्ती
शानच्
विच्छन्दयमानः / विच्छन्दमानः - विच्छन्दयमाना / विच्छन्दमाना
यत्
विच्छन्द्यः - विच्छन्द्या
ण्यत्
विच्छन्द्यः - विच्छन्द्या
अच्
विच्छन्दः - विच्छन्दा
घञ्
विच्छन्दः
विच्छन्दा
युच्
विच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः