कृदन्तरूपाणि - आङ् + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आच्छन्दनम्
अनीयर्
आच्छन्दनीयः - आच्छन्दनीया
ण्वुल्
आच्छन्दकः - आच्छन्दिका
तुमुँन्
आच्छन्दयितुम् / आच्छन्दितुम्
तव्य
आच्छन्दयितव्यः / आच्छन्दितव्यः - आच्छन्दयितव्या / आच्छन्दितव्या
तृच्
आच्छन्दयिता / आच्छन्दिता - आच्छन्दयित्री / आच्छन्दित्री
ल्यप्
आच्छन्द्य
क्तवतुँ
आच्छन्दितवान् - आच्छन्दितवती
क्त
आच्छन्दितः - आच्छन्दिता
शतृँ
आच्छन्दयन् / आच्छन्दन् - आच्छन्दयन्ती / आच्छन्दन्ती
शानच्
आच्छन्दयमानः / आच्छन्दमानः - आच्छन्दयमाना / आच्छन्दमाना
यत्
आच्छन्द्यः - आच्छन्द्या
ण्यत्
आच्छन्द्यः - आच्छन्द्या
अच्
आच्छन्दः - आच्छन्दा
घञ्
आच्छन्दः
आच्छन्दा
युच्
आच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः