कृदन्तरूपाणि - अव + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवच्छन्दनम्
अनीयर्
अवच्छन्दनीयः - अवच्छन्दनीया
ण्वुल्
अवच्छन्दकः - अवच्छन्दिका
तुमुँन्
अवच्छन्दयितुम् / अवच्छन्दितुम्
तव्य
अवच्छन्दयितव्यः / अवच्छन्दितव्यः - अवच्छन्दयितव्या / अवच्छन्दितव्या
तृच्
अवच्छन्दयिता / अवच्छन्दिता - अवच्छन्दयित्री / अवच्छन्दित्री
ल्यप्
अवच्छन्द्य
क्तवतुँ
अवच्छन्दितवान् - अवच्छन्दितवती
क्त
अवच्छन्दितः - अवच्छन्दिता
शतृँ
अवच्छन्दयन् / अवच्छन्दन् - अवच्छन्दयन्ती / अवच्छन्दन्ती
शानच्
अवच्छन्दयमानः / अवच्छन्दमानः - अवच्छन्दयमाना / अवच्छन्दमाना
यत्
अवच्छन्द्यः - अवच्छन्द्या
ण्यत्
अवच्छन्द्यः - अवच्छन्द्या
अच्
अवच्छन्दः - अवच्छन्दा
घञ्
अवच्छन्दः
अवच्छन्दा
युच्
अवच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः