कृदन्तरूपाणि - सु + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्लेशनम्
अनीयर्
सुक्लेशनीयः - सुक्लेशनीया
ण्वुल्
सुक्लेशकः - सुक्लेशिका
तुमुँन्
सुक्लेशितुम् / सुक्लेष्टुम्
तव्य
सुक्लेशितव्यः / सुक्लेष्टव्यः - सुक्लेशितव्या / सुक्लेष्टव्या
तृच्
सुक्लेशिता / सुक्लेष्टा - सुक्लेशित्री / सुक्लेष्ट्री
ल्यप्
सुक्लिश्य
क्तवतुँ
सुक्लिशितवान् / सुक्लिष्टवान् - सुक्लिशितवती / सुक्लिष्टवती
क्त
सुक्लिशितः / सुक्लिष्टः - सुक्लिशिता / सुक्लिष्टा
शतृँ
सुक्लिश्नन् - सुक्लिश्नती
ण्यत्
सुक्लेश्यः - सुक्लेश्या
घञ्
सुक्लेशः
सुक्लिशः - सुक्लिशा
क्तिन्
सुक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः