कृदन्तरूपाणि - अव + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्लेशनम्
अनीयर्
अवक्लेशनीयः - अवक्लेशनीया
ण्वुल्
अवक्लेशकः - अवक्लेशिका
तुमुँन्
अवक्लेशितुम् / अवक्लेष्टुम्
तव्य
अवक्लेशितव्यः / अवक्लेष्टव्यः - अवक्लेशितव्या / अवक्लेष्टव्या
तृच्
अवक्लेशिता / अवक्लेष्टा - अवक्लेशित्री / अवक्लेष्ट्री
ल्यप्
अवक्लिश्य
क्तवतुँ
अवक्लिशितवान् / अवक्लिष्टवान् - अवक्लिशितवती / अवक्लिष्टवती
क्त
अवक्लिशितः / अवक्लिष्टः - अवक्लिशिता / अवक्लिष्टा
शतृँ
अवक्लिश्नन् - अवक्लिश्नती
ण्यत्
अवक्लेश्यः - अवक्लेश्या
घञ्
अवक्लेशः
अवक्लिशः - अवक्लिशा
क्तिन्
अवक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः