कृदन्तरूपाणि - सम् + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्लेशनम् / संक्लेशनम्
अनीयर्
सङ्क्लेशनीयः / संक्लेशनीयः - सङ्क्लेशनीया / संक्लेशनीया
ण्वुल्
सङ्क्लेशकः / संक्लेशकः - सङ्क्लेशिका / संक्लेशिका
तुमुँन्
सङ्क्लेशितुम् / संक्लेशितुम् / सङ्क्लेष्टुम् / संक्लेष्टुम्
तव्य
सङ्क्लेशितव्यः / संक्लेशितव्यः / सङ्क्लेष्टव्यः / संक्लेष्टव्यः - सङ्क्लेशितव्या / संक्लेशितव्या / सङ्क्लेष्टव्या / संक्लेष्टव्या
तृच्
सङ्क्लेशिता / संक्लेशिता / सङ्क्लेष्टा / संक्लेष्टा - सङ्क्लेशित्री / संक्लेशित्री / सङ्क्लेष्ट्री / संक्लेष्ट्री
ल्यप्
सङ्क्लिश्य / संक्लिश्य
क्तवतुँ
सङ्क्लिशितवान् / संक्लिशितवान् / सङ्क्लिष्टवान् / संक्लिष्टवान् - सङ्क्लिशितवती / संक्लिशितवती / सङ्क्लिष्टवती / संक्लिष्टवती
क्त
सङ्क्लिशितः / संक्लिशितः / सङ्क्लिष्टः / संक्लिष्टः - सङ्क्लिशिता / संक्लिशिता / सङ्क्लिष्टा / संक्लिष्टा
शतृँ
सङ्क्लिश्नन् / संक्लिश्नन् - सङ्क्लिश्नती / संक्लिश्नती
ण्यत्
सङ्क्लेश्यः / संक्लेश्यः - सङ्क्लेश्या / संक्लेश्या
घञ्
सङ्क्लेशः / संक्लेशः
सङ्क्लिशः / संक्लिशः - सङ्क्लिशा / संक्लिशा
क्तिन्
सङ्क्लिष्टिः / संक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः