कृदन्तरूपाणि - अपि + परि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिक्लेशनम्
अनीयर्
अपिपरिक्लेशनीयः - अपिपरिक्लेशनीया
ण्वुल्
अपिपरिक्लेशकः - अपिपरिक्लेशिका
तुमुँन्
अपिपरिक्लेशितुम् / अपिपरिक्लेष्टुम्
तव्य
अपिपरिक्लेशितव्यः / अपिपरिक्लेष्टव्यः - अपिपरिक्लेशितव्या / अपिपरिक्लेष्टव्या
तृच्
अपिपरिक्लेशिता / अपिपरिक्लेष्टा - अपिपरिक्लेशित्री / अपिपरिक्लेष्ट्री
ल्यप्
अपिपरिक्लिश्य
क्तवतुँ
अपिपरिक्लिशितवान् / अपिपरिक्लिष्टवान् - अपिपरिक्लिशितवती / अपिपरिक्लिष्टवती
क्त
अपिपरिक्लिशितः / अपिपरिक्लिष्टः - अपिपरिक्लिशिता / अपिपरिक्लिष्टा
शतृँ
अपिपरिक्लिश्नन् - अपिपरिक्लिश्नती
ण्यत्
अपिपरिक्लेश्यः - अपिपरिक्लेश्या
घञ्
अपिपरिक्लेशः
अपिपरिक्लिशः - अपिपरिक्लिशा
क्तिन्
अपिपरिक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः