कृदन्तरूपाणि - अप + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्लेशनम्
अनीयर्
अपक्लेशनीयः - अपक्लेशनीया
ण्वुल्
अपक्लेशकः - अपक्लेशिका
तुमुँन्
अपक्लेशितुम् / अपक्लेष्टुम्
तव्य
अपक्लेशितव्यः / अपक्लेष्टव्यः - अपक्लेशितव्या / अपक्लेष्टव्या
तृच्
अपक्लेशिता / अपक्लेष्टा - अपक्लेशित्री / अपक्लेष्ट्री
ल्यप्
अपक्लिश्य
क्तवतुँ
अपक्लिशितवान् / अपक्लिष्टवान् - अपक्लिशितवती / अपक्लिष्टवती
क्त
अपक्लिशितः / अपक्लिष्टः - अपक्लिशिता / अपक्लिष्टा
शतृँ
अपक्लिश्नन् - अपक्लिश्नती
ण्यत्
अपक्लेश्यः - अपक्लेश्या
घञ्
अपक्लेशः
अपक्लिशः - अपक्लिशा
क्तिन्
अपक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः