कृदन्तरूपाणि - प्रति + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्लेशनम्
अनीयर्
प्रतिक्लेशनीयः - प्रतिक्लेशनीया
ण्वुल्
प्रतिक्लेशकः - प्रतिक्लेशिका
तुमुँन्
प्रतिक्लेशितुम् / प्रतिक्लेष्टुम्
तव्य
प्रतिक्लेशितव्यः / प्रतिक्लेष्टव्यः - प्रतिक्लेशितव्या / प्रतिक्लेष्टव्या
तृच्
प्रतिक्लेशिता / प्रतिक्लेष्टा - प्रतिक्लेशित्री / प्रतिक्लेष्ट्री
ल्यप्
प्रतिक्लिश्य
क्तवतुँ
प्रतिक्लिशितवान् / प्रतिक्लिष्टवान् - प्रतिक्लिशितवती / प्रतिक्लिष्टवती
क्त
प्रतिक्लिशितः / प्रतिक्लिष्टः - प्रतिक्लिशिता / प्रतिक्लिष्टा
शतृँ
प्रतिक्लिश्नन् - प्रतिक्लिश्नती
ण्यत्
प्रतिक्लेश्यः - प्रतिक्लेश्या
घञ्
प्रतिक्लेशः
प्रतिक्लिशः - प्रतिक्लिशा
क्तिन्
प्रतिक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः