कृदन्तरूपाणि - उत् + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्क्लेशनम्
अनीयर्
उत्क्लेशनीयः - उत्क्लेशनीया
ण्वुल्
उत्क्लेशकः - उत्क्लेशिका
तुमुँन्
उत्क्लेशितुम् / उत्क्लेष्टुम्
तव्य
उत्क्लेशितव्यः / उत्क्लेष्टव्यः - उत्क्लेशितव्या / उत्क्लेष्टव्या
तृच्
उत्क्लेशिता / उत्क्लेष्टा - उत्क्लेशित्री / उत्क्लेष्ट्री
ल्यप्
उत्क्लिश्य
क्तवतुँ
उत्क्लिशितवान् / उत्क्लिष्टवान् - उत्क्लिशितवती / उत्क्लिष्टवती
क्त
उत्क्लिशितः / उत्क्लिष्टः - उत्क्लिशिता / उत्क्लिष्टा
शतृँ
उत्क्लिश्नन् - उत्क्लिश्नती
ण्यत्
उत्क्लेश्यः - उत्क्लेश्या
घञ्
उत्क्लेशः
उत्क्लिशः - उत्क्लिशा
क्तिन्
उत्क्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः