कृदन्तरूपाणि - अनु + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुक्लेशनम्
अनीयर्
अनुक्लेशनीयः - अनुक्लेशनीया
ण्वुल्
अनुक्लेशकः - अनुक्लेशिका
तुमुँन्
अनुक्लेशितुम् / अनुक्लेष्टुम्
तव्य
अनुक्लेशितव्यः / अनुक्लेष्टव्यः - अनुक्लेशितव्या / अनुक्लेष्टव्या
तृच्
अनुक्लेशिता / अनुक्लेष्टा - अनुक्लेशित्री / अनुक्लेष्ट्री
ल्यप्
अनुक्लिश्य
क्तवतुँ
अनुक्लिशितवान् / अनुक्लिष्टवान् - अनुक्लिशितवती / अनुक्लिष्टवती
क्त
अनुक्लिशितः / अनुक्लिष्टः - अनुक्लिशिता / अनुक्लिष्टा
शतृँ
अनुक्लिश्नन् - अनुक्लिश्नती
ण्यत्
अनुक्लेश्यः - अनुक्लेश्या
घञ्
अनुक्लेशः
अनुक्लिशः - अनुक्लिशा
क्तिन्
अनुक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः