कृदन्तरूपाणि - आङ् + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्लेशनम्
अनीयर्
आक्लेशनीयः - आक्लेशनीया
ण्वुल्
आक्लेशकः - आक्लेशिका
तुमुँन्
आक्लेशितुम् / आक्लेष्टुम्
तव्य
आक्लेशितव्यः / आक्लेष्टव्यः - आक्लेशितव्या / आक्लेष्टव्या
तृच्
आक्लेशिता / आक्लेष्टा - आक्लेशित्री / आक्लेष्ट्री
ल्यप्
आक्लिश्य
क्तवतुँ
आक्लिशितवान् / आक्लिष्टवान् - आक्लिशितवती / आक्लिष्टवती
क्त
आक्लिशितः / आक्लिष्टः - आक्लिशिता / आक्लिष्टा
शतृँ
आक्लिश्नन् - आक्लिश्नती
ण्यत्
आक्लेश्यः - आक्लेश्या
घञ्
आक्लेशः
आक्लिशः - आक्लिशा
क्तिन्
आक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः