कृदन्तरूपाणि - परा + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्लेशनम्
अनीयर्
पराक्लेशनीयः - पराक्लेशनीया
ण्वुल्
पराक्लेशकः - पराक्लेशिका
तुमुँन्
पराक्लेशितुम् / पराक्लेष्टुम्
तव्य
पराक्लेशितव्यः / पराक्लेष्टव्यः - पराक्लेशितव्या / पराक्लेष्टव्या
तृच्
पराक्लेशिता / पराक्लेष्टा - पराक्लेशित्री / पराक्लेष्ट्री
ल्यप्
पराक्लिश्य
क्तवतुँ
पराक्लिशितवान् / पराक्लिष्टवान् - पराक्लिशितवती / पराक्लिष्टवती
क्त
पराक्लिशितः / पराक्लिष्टः - पराक्लिशिता / पराक्लिष्टा
शतृँ
पराक्लिश्नन् - पराक्लिश्नती
ण्यत्
पराक्लेश्यः - पराक्लेश्या
घञ्
पराक्लेशः
पराक्लिशः - पराक्लिशा
क्तिन्
पराक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः