कृदन्तरूपाणि - दुर् + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्लेशनम्
अनीयर्
दुष्क्लेशनीयः - दुष्क्लेशनीया
ण्वुल्
दुष्क्लेशकः - दुष्क्लेशिका
तुमुँन्
दुष्क्लेशितुम् / दुष्क्लेष्टुम्
तव्य
दुष्क्लेशितव्यः / दुष्क्लेष्टव्यः - दुष्क्लेशितव्या / दुष्क्लेष्टव्या
तृच्
दुष्क्लेशिता / दुष्क्लेष्टा - दुष्क्लेशित्री / दुष्क्लेष्ट्री
ल्यप्
दुष्क्लिश्य
क्तवतुँ
दुष्क्लिशितवान् / दुष्क्लिष्टवान् - दुष्क्लिशितवती / दुष्क्लिष्टवती
क्त
दुष्क्लिशितः / दुष्क्लिष्टः - दुष्क्लिशिता / दुष्क्लिष्टा
शतृँ
दुष्क्लिश्नन् - दुष्क्लिश्नती
ण्यत्
दुष्क्लेश्यः - दुष्क्लेश्या
घञ्
दुष्क्लेशः
दुष्क्लिशः - दुष्क्लिशा
क्तिन्
दुष्क्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः