कृदन्तरूपाणि - उप + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपक्लेशनम्
अनीयर्
उपक्लेशनीयः - उपक्लेशनीया
ण्वुल्
उपक्लेशकः - उपक्लेशिका
तुमुँन्
उपक्लेशितुम् / उपक्लेष्टुम्
तव्य
उपक्लेशितव्यः / उपक्लेष्टव्यः - उपक्लेशितव्या / उपक्लेष्टव्या
तृच्
उपक्लेशिता / उपक्लेष्टा - उपक्लेशित्री / उपक्लेष्ट्री
ल्यप्
उपक्लिश्य
क्तवतुँ
उपक्लिशितवान् / उपक्लिष्टवान् - उपक्लिशितवती / उपक्लिष्टवती
क्त
उपक्लिशितः / उपक्लिष्टः - उपक्लिशिता / उपक्लिष्टा
शतृँ
उपक्लिश्नन् - उपक्लिश्नती
ण्यत्
उपक्लेश्यः - उपक्लेश्या
घञ्
उपक्लेशः
उपक्लिशः - उपक्लिशा
क्तिन्
उपक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः