कृदन्तरूपाणि - प्र + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्लेशनम्
अनीयर्
प्रक्लेशनीयः - प्रक्लेशनीया
ण्वुल्
प्रक्लेशकः - प्रक्लेशिका
तुमुँन्
प्रक्लेशितुम् / प्रक्लेष्टुम्
तव्य
प्रक्लेशितव्यः / प्रक्लेष्टव्यः - प्रक्लेशितव्या / प्रक्लेष्टव्या
तृच्
प्रक्लेशिता / प्रक्लेष्टा - प्रक्लेशित्री / प्रक्लेष्ट्री
ल्यप्
प्रक्लिश्य
क्तवतुँ
प्रक्लिशितवान् / प्रक्लिष्टवान् - प्रक्लिशितवती / प्रक्लिष्टवती
क्त
प्रक्लिशितः / प्रक्लिष्टः - प्रक्लिशिता / प्रक्लिष्टा
शतृँ
प्रक्लिश्नन् - प्रक्लिश्नती
ण्यत्
प्रक्लेश्यः - प्रक्लेश्या
घञ्
प्रक्लेशः
प्रक्लिशः - प्रक्लिशा
क्तिन्
प्रक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः