कृदन्तरूपाणि - नि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्लेशनम्
अनीयर्
निक्लेशनीयः - निक्लेशनीया
ण्वुल्
निक्लेशकः - निक्लेशिका
तुमुँन्
निक्लेशितुम् / निक्लेष्टुम्
तव्य
निक्लेशितव्यः / निक्लेष्टव्यः - निक्लेशितव्या / निक्लेष्टव्या
तृच्
निक्लेशिता / निक्लेष्टा - निक्लेशित्री / निक्लेष्ट्री
ल्यप्
निक्लिश्य
क्तवतुँ
निक्लिशितवान् / निक्लिष्टवान् - निक्लिशितवती / निक्लिष्टवती
क्त
निक्लिशितः / निक्लिष्टः - निक्लिशिता / निक्लिष्टा
शतृँ
निक्लिश्नन् - निक्लिश्नती
ण्यत्
निक्लेश्यः - निक्लेश्या
घञ्
निक्लेशः
निक्लिशः - निक्लिशा
क्तिन्
निक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः