कृदन्तरूपाणि - परि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्लेशनम्
अनीयर्
परिक्लेशनीयः - परिक्लेशनीया
ण्वुल्
परिक्लेशकः - परिक्लेशिका
तुमुँन्
परिक्लेशितुम् / परिक्लेष्टुम्
तव्य
परिक्लेशितव्यः / परिक्लेष्टव्यः - परिक्लेशितव्या / परिक्लेष्टव्या
तृच्
परिक्लेशिता / परिक्लेष्टा - परिक्लेशित्री / परिक्लेष्ट्री
ल्यप्
परिक्लिश्य
क्तवतुँ
परिक्लिशितवान् / परिक्लिष्टवान् - परिक्लिशितवती / परिक्लिष्टवती
क्त
परिक्लिशितः / परिक्लिष्टः - परिक्लिशिता / परिक्लिष्टा
शतृँ
परिक्लिश्नन् - परिक्लिश्नती
ण्यत्
परिक्लेश्यः - परिक्लेश्या
घञ्
परिक्लेशः
परिक्लिशः - परिक्लिशा
क्तिन्
परिक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः