कृदन्तरूपाणि - अभि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्लेशनम्
अनीयर्
अभिक्लेशनीयः - अभिक्लेशनीया
ण्वुल्
अभिक्लेशकः - अभिक्लेशिका
तुमुँन्
अभिक्लेशितुम् / अभिक्लेष्टुम्
तव्य
अभिक्लेशितव्यः / अभिक्लेष्टव्यः - अभिक्लेशितव्या / अभिक्लेष्टव्या
तृच्
अभिक्लेशिता / अभिक्लेष्टा - अभिक्लेशित्री / अभिक्लेष्ट्री
ल्यप्
अभिक्लिश्य
क्तवतुँ
अभिक्लिशितवान् / अभिक्लिष्टवान् - अभिक्लिशितवती / अभिक्लिष्टवती
क्त
अभिक्लिशितः / अभिक्लिष्टः - अभिक्लिशिता / अभिक्लिष्टा
शतृँ
अभिक्लिश्नन् - अभिक्लिश्नती
ण्यत्
अभिक्लेश्यः - अभिक्लेश्या
घञ्
अभिक्लेशः
अभिक्लिशः - अभिक्लिशा
क्तिन्
अभिक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः