कृदन्तरूपाणि - अपि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्लेशनम्
अनीयर्
अपिक्लेशनीयः - अपिक्लेशनीया
ण्वुल्
अपिक्लेशकः - अपिक्लेशिका
तुमुँन्
अपिक्लेशितुम् / अपिक्लेष्टुम्
तव्य
अपिक्लेशितव्यः / अपिक्लेष्टव्यः - अपिक्लेशितव्या / अपिक्लेष्टव्या
तृच्
अपिक्लेशिता / अपिक्लेष्टा - अपिक्लेशित्री / अपिक्लेष्ट्री
ल्यप्
अपिक्लिश्य
क्तवतुँ
अपिक्लिशितवान् / अपिक्लिष्टवान् - अपिक्लिशितवती / अपिक्लिष्टवती
क्त
अपिक्लिशितः / अपिक्लिष्टः - अपिक्लिशिता / अपिक्लिष्टा
शतृँ
अपिक्लिश्नन् - अपिक्लिश्नती
ण्यत्
अपिक्लेश्यः - अपिक्लेश्या
घञ्
अपिक्लेशः
अपिक्लिशः - अपिक्लिशा
क्तिन्
अपिक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः