कृदन्तरूपाणि - निस् + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्लेशनम्
अनीयर्
निष्क्लेशनीयः - निष्क्लेशनीया
ण्वुल्
निष्क्लेशकः - निष्क्लेशिका
तुमुँन्
निष्क्लेशितुम् / निष्क्लेष्टुम्
तव्य
निष्क्लेशितव्यः / निष्क्लेष्टव्यः - निष्क्लेशितव्या / निष्क्लेष्टव्या
तृच्
निष्क्लेशिता / निष्क्लेष्टा - निष्क्लेशित्री / निष्क्लेष्ट्री
ल्यप्
निष्क्लिश्य
क्तवतुँ
निष्क्लिशितवान् / निष्क्लिष्टवान् - निष्क्लिशितवती / निष्क्लिष्टवती
क्त
निष्क्लिशितः / निष्क्लिष्टः - निष्क्लिशिता / निष्क्लिष्टा
शतृँ
निष्क्लिश्नन् - निष्क्लिश्नती
ण्यत्
निष्क्लेश्यः - निष्क्लेश्या
घञ्
निष्क्लेशः
निष्क्लिशः - निष्क्लिशा
क्तिन्
निष्क्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः