कृदन्तरूपाणि - वि + क्लिश् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्लेशनम्
अनीयर्
विक्लेशनीयः - विक्लेशनीया
ण्वुल्
विक्लेशकः - विक्लेशिका
तुमुँन्
विक्लेशितुम् / विक्लेष्टुम्
तव्य
विक्लेशितव्यः / विक्लेष्टव्यः - विक्लेशितव्या / विक्लेष्टव्या
तृच्
विक्लेशिता / विक्लेष्टा - विक्लेशित्री / विक्लेष्ट्री
ल्यप्
विक्लिश्य
क्तवतुँ
विक्लिशितवान् / विक्लिष्टवान् - विक्लिशितवती / विक्लिष्टवती
क्त
विक्लिशितः / विक्लिष्टः - विक्लिशिता / विक्लिष्टा
शतृँ
विक्लिश्नन् - विक्लिश्नती
ण्यत्
विक्लेश्यः - विक्लेश्या
घञ्
विक्लेशः
विक्लिशः - विक्लिशा
क्तिन्
विक्लिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः