कृदन्तरूपाणि - सम् + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोहनम् / संदोहनम्
अनीयर्
सन्दोहनीयः / संदोहनीयः - सन्दोहनीया / संदोहनीया
ण्वुल्
सन्दोहकः / संदोहकः - सन्दोहिका / संदोहिका
तुमुँन्
सन्दोहितुम् / संदोहितुम्
तव्य
सन्दोहितव्यः / संदोहितव्यः - सन्दोहितव्या / संदोहितव्या
तृच्
सन्दोहिता / संदोहिता - सन्दोहित्री / संदोहित्री
ल्यप्
सन्दुह्य / संदुह्य
क्तवतुँ
सन्दोहितवान् / संदोहितवान् / सन्दुहितवान् / संदुहितवान् - सन्दोहितवती / संदोहितवती / सन्दुहितवती / संदुहितवती
क्त
सन्दोहितः / संदोहितः / सन्दुहितः / संदुहितः - सन्दोहिता / संदोहिता / सन्दुहिता / संदुहिता
शतृँ
सन्दोहन् / संदोहन् - सन्दोहन्ती / संदोहन्ती
ण्यत्
सन्दोह्यः / संदोह्यः - सन्दोह्या / संदोह्या
घञ्
सन्दोहः / संदोहः
सन्दुहः / संदुहः - सन्दुहा / संदुहा
क्तिन्
सन्दुग्धिः / संदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः