कृदन्तरूपाणि - अपि + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदोहनम्
अनीयर्
अपिदोहनीयः - अपिदोहनीया
ण्वुल्
अपिदोहकः - अपिदोहिका
तुमुँन्
अपिदोहितुम्
तव्य
अपिदोहितव्यः - अपिदोहितव्या
तृच्
अपिदोहिता - अपिदोहित्री
ल्यप्
अपिदुह्य
क्तवतुँ
अपिदोहितवान् / अपिदुहितवान् - अपिदोहितवती / अपिदुहितवती
क्त
अपिदोहितः / अपिदुहितः - अपिदोहिता / अपिदुहिता
शतृँ
अपिदोहन् - अपिदोहन्ती
ण्यत्
अपिदोह्यः - अपिदोह्या
घञ्
अपिदोहः
अपिदुहः - अपिदुहा
क्तिन्
अपिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः