कृदन्तरूपाणि - दुस् + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दोहनम्
अनीयर्
दुर्दोहनीयः - दुर्दोहनीया
ण्वुल्
दुर्दोहकः - दुर्दोहिका
तुमुँन्
दुर्दोहितुम्
तव्य
दुर्दोहितव्यः - दुर्दोहितव्या
तृच्
दुर्दोहिता - दुर्दोहित्री
ल्यप्
दुर्दुह्य
क्तवतुँ
दुर्दोहितवान् / दुर्दुहितवान् - दुर्दोहितवती / दुर्दुहितवती
क्त
दुर्दोहितः / दुर्दुहितः - दुर्दोहिता / दुर्दुहिता
शतृँ
दुर्दोहन् - दुर्दोहन्ती
ण्यत्
दुर्दोह्यः - दुर्दोह्या
घञ्
दुर्दोहः
दुर्दुहः - दुर्दुहा
क्तिन्
दुर्दुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः