कृदन्तरूपाणि - उप + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदोहनम्
अनीयर्
उपदोहनीयः - उपदोहनीया
ण्वुल्
उपदोहकः - उपदोहिका
तुमुँन्
उपदोहितुम्
तव्य
उपदोहितव्यः - उपदोहितव्या
तृच्
उपदोहिता - उपदोहित्री
ल्यप्
उपदुह्य
क्तवतुँ
उपदोहितवान् / उपदुहितवान् - उपदोहितवती / उपदुहितवती
क्त
उपदोहितः / उपदुहितः - उपदोहिता / उपदुहिता
शतृँ
उपदोहन् - उपदोहन्ती
ण्यत्
उपदोह्यः - उपदोह्या
घञ्
उपदोहः
उपदुहः - उपदुहा
क्तिन्
उपदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः