कृदन्तरूपाणि - अभि + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदोहनम्
अनीयर्
अभिदोहनीयः - अभिदोहनीया
ण्वुल्
अभिदोहकः - अभिदोहिका
तुमुँन्
अभिदोहितुम्
तव्य
अभिदोहितव्यः - अभिदोहितव्या
तृच्
अभिदोहिता - अभिदोहित्री
ल्यप्
अभिदुह्य
क्तवतुँ
अभिदोहितवान् / अभिदुहितवान् - अभिदोहितवती / अभिदुहितवती
क्त
अभिदोहितः / अभिदुहितः - अभिदोहिता / अभिदुहिता
शतृँ
अभिदोहन् - अभिदोहन्ती
ण्यत्
अभिदोह्यः - अभिदोह्या
घञ्
अभिदोहः
अभिदुहः - अभिदुहा
क्तिन्
अभिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः