कृदन्तरूपाणि - अति + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदोहनम्
अनीयर्
अतिदोहनीयः - अतिदोहनीया
ण्वुल्
अतिदोहकः - अतिदोहिका
तुमुँन्
अतिदोहितुम्
तव्य
अतिदोहितव्यः - अतिदोहितव्या
तृच्
अतिदोहिता - अतिदोहित्री
ल्यप्
अतिदुह्य
क्तवतुँ
अतिदोहितवान् / अतिदुहितवान् - अतिदोहितवती / अतिदुहितवती
क्त
अतिदोहितः / अतिदुहितः - अतिदोहिता / अतिदुहिता
शतृँ
अतिदोहन् - अतिदोहन्ती
ण्यत्
अतिदोह्यः - अतिदोह्या
घञ्
अतिदोहः
अतिदुहः - अतिदुहा
क्तिन्
अतिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः