कृदन्तरूपाणि - सु + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदोहनम्
अनीयर्
सुदोहनीयः - सुदोहनीया
ण्वुल्
सुदोहकः - सुदोहिका
तुमुँन्
सुदोहितुम्
तव्य
सुदोहितव्यः - सुदोहितव्या
तृच्
सुदोहिता - सुदोहित्री
ल्यप्
सुदुह्य
क्तवतुँ
सुदोहितवान् / सुदुहितवान् - सुदोहितवती / सुदुहितवती
क्त
सुदोहितः / सुदुहितः - सुदोहिता / सुदुहिता
शतृँ
सुदोहन् - सुदोहन्ती
ण्यत्
सुदोह्यः - सुदोह्या
घञ्
सुदोहः
सुदुहः - सुदुहा
क्तिन्
सुदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः