कृदन्तरूपाणि - आङ् + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदोहनम्
अनीयर्
आदोहनीयः - आदोहनीया
ण्वुल्
आदोहकः - आदोहिका
तुमुँन्
आदोहितुम्
तव्य
आदोहितव्यः - आदोहितव्या
तृच्
आदोहिता - आदोहित्री
ल्यप्
आदुह्य
क्तवतुँ
आदोहितवान् / आदुहितवान् - आदोहितवती / आदुहितवती
क्त
आदोहितः / आदुहितः - आदोहिता / आदुहिता
शतृँ
आदोहन् - आदोहन्ती
ण्यत्
आदोह्यः - आदोह्या
घञ्
आदोहः
आदुहः - आदुहा
क्तिन्
आदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः