कृदन्तरूपाणि - प्र + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदोहनम्
अनीयर्
प्रदोहनीयः - प्रदोहनीया
ण्वुल्
प्रदोहकः - प्रदोहिका
तुमुँन्
प्रदोहितुम्
तव्य
प्रदोहितव्यः - प्रदोहितव्या
तृच्
प्रदोहिता - प्रदोहित्री
ल्यप्
प्रदुह्य
क्तवतुँ
प्रदोहितवान् / प्रदुहितवान् - प्रदोहितवती / प्रदुहितवती
क्त
प्रदोहितः / प्रदुहितः - प्रदोहिता / प्रदुहिता
शतृँ
प्रदोहन् - प्रदोहन्ती
ण्यत्
प्रदोह्यः - प्रदोह्या
घञ्
प्रदोहः
प्रदुहः - प्रदुहा
क्तिन्
प्रदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः