कृदन्तरूपाणि - वि + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदोहनम्
अनीयर्
विदोहनीयः - विदोहनीया
ण्वुल्
विदोहकः - विदोहिका
तुमुँन्
विदोहितुम्
तव्य
विदोहितव्यः - विदोहितव्या
तृच्
विदोहिता - विदोहित्री
ल्यप्
विदुह्य
क्तवतुँ
विदोहितवान् / विदुहितवान् - विदोहितवती / विदुहितवती
क्त
विदोहितः / विदुहितः - विदोहिता / विदुहिता
शतृँ
विदोहन् - विदोहन्ती
ण्यत्
विदोह्यः - विदोह्या
घञ्
विदोहः
विदुहः - विदुहा
क्तिन्
विदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः