कृदन्तरूपाणि - प्रति + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदोहनम्
अनीयर्
प्रतिदोहनीयः - प्रतिदोहनीया
ण्वुल्
प्रतिदोहकः - प्रतिदोहिका
तुमुँन्
प्रतिदोहितुम्
तव्य
प्रतिदोहितव्यः - प्रतिदोहितव्या
तृच्
प्रतिदोहिता - प्रतिदोहित्री
ल्यप्
प्रतिदुह्य
क्तवतुँ
प्रतिदोहितवान् / प्रतिदुहितवान् - प्रतिदोहितवती / प्रतिदुहितवती
क्त
प्रतिदोहितः / प्रतिदुहितः - प्रतिदोहिता / प्रतिदुहिता
शतृँ
प्रतिदोहन् - प्रतिदोहन्ती
ण्यत्
प्रतिदोह्यः - प्रतिदोह्या
घञ्
प्रतिदोहः
प्रतिदुहः - प्रतिदुहा
क्तिन्
प्रतिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः