कृदन्तरूपाणि - परि + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदोहनम्
अनीयर्
परिदोहनीयः - परिदोहनीया
ण्वुल्
परिदोहकः - परिदोहिका
तुमुँन्
परिदोहितुम्
तव्य
परिदोहितव्यः - परिदोहितव्या
तृच्
परिदोहिता - परिदोहित्री
ल्यप्
परिदुह्य
क्तवतुँ
परिदोहितवान् / परिदुहितवान् - परिदोहितवती / परिदुहितवती
क्त
परिदोहितः / परिदुहितः - परिदोहिता / परिदुहिता
शतृँ
परिदोहन् - परिदोहन्ती
ण्यत्
परिदोह्यः - परिदोह्या
घञ्
परिदोहः
परिदुहः - परिदुहा
क्तिन्
परिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः