कृदन्तरूपाणि - निर् + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दोहनम्
अनीयर्
निर्दोहनीयः - निर्दोहनीया
ण्वुल्
निर्दोहकः - निर्दोहिका
तुमुँन्
निर्दोहितुम्
तव्य
निर्दोहितव्यः - निर्दोहितव्या
तृच्
निर्दोहिता - निर्दोहित्री
ल्यप्
निर्दुह्य
क्तवतुँ
निर्दोहितवान् / निर्दुहितवान् - निर्दोहितवती / निर्दुहितवती
क्त
निर्दोहितः / निर्दुहितः - निर्दोहिता / निर्दुहिता
शतृँ
निर्दोहन् - निर्दोहन्ती
ण्यत्
निर्दोह्यः - निर्दोह्या
घञ्
निर्दोहः
निर्दुहः - निर्दुहा
क्तिन्
निर्दुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः