कृदन्तरूपाणि - अप + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदोहनम्
अनीयर्
अपदोहनीयः - अपदोहनीया
ण्वुल्
अपदोहकः - अपदोहिका
तुमुँन्
अपदोहितुम्
तव्य
अपदोहितव्यः - अपदोहितव्या
तृच्
अपदोहिता - अपदोहित्री
ल्यप्
अपदुह्य
क्तवतुँ
अपदोहितवान् / अपदुहितवान् - अपदोहितवती / अपदुहितवती
क्त
अपदोहितः / अपदुहितः - अपदोहिता / अपदुहिता
शतृँ
अपदोहन् - अपदोहन्ती
ण्यत्
अपदोह्यः - अपदोह्या
घञ्
अपदोहः
अपदुहः - अपदुहा
क्तिन्
अपदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः