कृदन्तरूपाणि - अनु + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदोहनम्
अनीयर्
अनुदोहनीयः - अनुदोहनीया
ण्वुल्
अनुदोहकः - अनुदोहिका
तुमुँन्
अनुदोहितुम्
तव्य
अनुदोहितव्यः - अनुदोहितव्या
तृच्
अनुदोहिता - अनुदोहित्री
ल्यप्
अनुदुह्य
क्तवतुँ
अनुदोहितवान् / अनुदुहितवान् - अनुदोहितवती / अनुदुहितवती
क्त
अनुदोहितः / अनुदुहितः - अनुदोहिता / अनुदुहिता
शतृँ
अनुदोहन् - अनुदोहन्ती
ण्यत्
अनुदोह्यः - अनुदोह्या
घञ्
अनुदोहः
अनुदुहः - अनुदुहा
क्तिन्
अनुदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः